C 31-3 Yoginīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 31/3
Title: Yoginīhṛdaya
Dimensions: 40.4 x 11.7 cm x 64 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 300
Remarks:


Reel No. C 31-3 Inventory No. 83429

Reel No.: C 31/3

Title Yoginīhṛdayadīpikā

Author Amṛtānandanātha

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; damaged on the upper and lower margins with partial loss of text

Size 40.5 x 11.8 cm

Folios 64

Lines per Folio 11

Foliation figures in the middle of the right-hand margin on the verso; abbreviation yoṭū is written on the middle of the left-hand margin. Fols. *14–*63 are mistakenly numbered 15–64.

Illustrations

Place of Deposit Kaisher Library

Accession No. 300

Manuscript Features

/// .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. khāhāraṃ paṃca .. .. pa ..

pṛchaṃ liṅgamastana vistāro liṃgocchrāyasamāsataḥ

liṃgād vibhūśate dairghyaṃ liṅgeṣvaṅge .. .. .. kye ||

brahmovāca ||

śṛṇu nārada vakṣyāmi paṃcasūtrasya lakṣaṇaṃ |

.. .. saṃsevitaḥ śambhuḥ pūjakānāṃ sukhāvahaḥ ||

kiṃ karoti sadācāre vipraḥ supravitardditaḥ |

paṃna .. .. .. tihīnopi śe .. .. raḥ kiṃ karoti hi |

tasmāt sūtrādisaṃskāraḥ kāryaś caiva vicakṣaṇaiḥ |

paṃcasūtraṃ samānīya śivaliṃgapramāṇataḥ |

vilokanīyaṃ vividhaiḥ uccair mūrti na tatsamaṃ |

tad eva triguṇīkṛtya paridhiṃ parikalpayet |

paridhau ca praṇāle ca piṇḍikaṃ ca pārśvayoḥ |

samasūtraḥ sa vijñeyaḥ paṃcasūtramayaḥ śivaḥ ||

athavā ||

liṃgaṃ saṃsthāpya ca samaṃ caturddikṣu vilokayet |

svayaṃ tatra mukho bhūtvā ūrddhaṃ caiva tathāvidhaṃ |

nātyucchritaṃ nātinīcaṃ na samaṃ syād vilokayet |

yatsamaṃ bhavati spaṣṭaṃ tattad diganusārataḥ |

paṃcasūtra sa vijñeyaḥ paṃcasūtramayaḥ śivaḥ || (fol. 64v1–6, exp. 66)

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

jaga .. .. ndyāv etau gaṇapabaṭukau viśvavinutau

.. .. .. .. .. .. .. .. .. .. .. .. hitya va .. ..

rathāṃge sannaddhau raviśaśikṛśānūjvaladṛśau |

mayi syātāṃ rakṣā paravaśadhiyau madgurumayau ||

yan nityaṃ jyotiṣāṃ jyotir jayaṃtyevam anuttaraṃ |

na tadbhāsayate sūryyaḥ na .. .. .. .. .. .. ..

vimarśarūpiṇīṃ śaktir asya viśvaguroḥ parā |

parisphurati saikāpi nānā nāmānurūpiṇī ||

paśyantyādi kramād etau jātau praśnottarātmanā |

tantrāvatāraṃ tanvāte sa .. .. .. .. ghṛkṣayā || (fol. 1r1–3, exp. 3)

End

tad uktaṃ vijñānabhairavabhaṭṭārakaiḥ |

tatra yatra mano yāti bāhye cātyantare pi ca |

tatra tatra śivā na syāt vyāpakatvāt kva yāsyatīti

tatra tatrākṣamārgeṇa caitanyaṃ vyajyate prabhor iti |

nanu sarveśā (!) pi ekan tathā dṛśyate ity ata āha kathañcina (!) vicintayed iti satyaṃ dṛśyate tathā na paśyati na māṃ paśyati kaścanety upaniṣaduktarītyā |

pratyakṣagocaran devaṃ lokaṃ cādhipramāthitaṃ

dṛṣṭvā śati (!) śivaḥ svādū manuktau (!) ṭha (!) śrātiduḥkhita (!) iti tantrāntaroktarītyā dṛśyamānam (!) apyupadeśahīno na paśyati niṣkalaḥ śive buddhyā iti niṣkalaparaśivatādātmyaparokṣānubhavaśāstīgurukaṭākṣavīkṣaṇe truṭitamāyājālaḥ parisphuret paramaśivāhantā vijñānaḥ kathañ cin na vicintayed iti | sarvvatra samabhāvaṃ kathañ cin naśyatīy arthaḥ ||

śivenātirahasyatvād avispaṣṭatayoditaṃ

cidrūpa nātha caraṇā vivṛtaṃ kṣamākṣamacyutaṃ || || (fol. 64r5–10, exp. 65b)

Colophon

iti śrīmatparamayogīndrapuṇyānandaśiṣyāmṛtānandanāthayogīpravara viracitāyāṃ yoginīhṛdayadīpikāyāṃ .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. || || śubham astu || (fol. 64r10–11, exp. 65b)

Microfilm Details

Reel No. C 31/3

Date of Filming 31-12-1975

Exposures 67

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 25-06-2007

Bibliography