C 31-3 Yoginīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 31/3
Title: Yoginīhṛdaya
Dimensions: 40.4 x 11.7 cm x 64 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 300
Remarks:
Reel No. C 31-3 Inventory No. 83429
Reel No.: C 31/3
Title Yoginīhṛdayadīpikā
Author Amṛtānandanātha
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; damaged on the upper and lower margins with partial loss of text
Size 40.5 x 11.8 cm
Folios 64
Lines per Folio 11
Foliation figures in the middle of the right-hand margin on the verso; abbreviation yoṭū is written on the middle of the left-hand margin. Fols. *14–*63 are mistakenly numbered 15–64.
Illustrations
Place of Deposit Kaisher Library
Accession No. 300
Manuscript Features
/// .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. khāhāraṃ paṃca .. .. pa ..
pṛchaṃ liṅgamastana vistāro liṃgocchrāyasamāsataḥ
liṃgād vibhūśate dairghyaṃ liṅgeṣvaṅge .. .. .. kye ||
brahmovāca ||
śṛṇu nārada vakṣyāmi paṃcasūtrasya lakṣaṇaṃ |
.. .. saṃsevitaḥ śambhuḥ pūjakānāṃ sukhāvahaḥ ||
kiṃ karoti sadācāre vipraḥ supravitardditaḥ |
paṃna .. .. .. tihīnopi śe .. .. raḥ kiṃ karoti hi |
tasmāt sūtrādisaṃskāraḥ kāryaś caiva vicakṣaṇaiḥ |
paṃcasūtraṃ samānīya śivaliṃgapramāṇataḥ |
vilokanīyaṃ vividhaiḥ uccair mūrti na tatsamaṃ |
tad eva triguṇīkṛtya paridhiṃ parikalpayet |
paridhau ca praṇāle ca piṇḍikaṃ ca pārśvayoḥ |
samasūtraḥ sa vijñeyaḥ paṃcasūtramayaḥ śivaḥ ||
athavā ||
liṃgaṃ saṃsthāpya ca samaṃ caturddikṣu vilokayet |
svayaṃ tatra mukho bhūtvā ūrddhaṃ caiva tathāvidhaṃ |
nātyucchritaṃ nātinīcaṃ na samaṃ syād vilokayet |
yatsamaṃ bhavati spaṣṭaṃ tattad diganusārataḥ |
paṃcasūtra sa vijñeyaḥ paṃcasūtramayaḥ śivaḥ || (fol. 64v1–6, exp. 66)
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
jaga .. .. ndyāv etau gaṇapabaṭukau viśvavinutau
.. .. .. .. .. .. .. .. .. .. .. .. hitya va .. ..
rathāṃge sannaddhau raviśaśikṛśānūjvaladṛśau |
mayi syātāṃ rakṣā paravaśadhiyau madgurumayau ||
yan nityaṃ jyotiṣāṃ jyotir jayaṃtyevam anuttaraṃ |
na tadbhāsayate sūryyaḥ na .. .. .. .. .. .. ..
vimarśarūpiṇīṃ śaktir asya viśvaguroḥ parā |
parisphurati saikāpi nānā nāmānurūpiṇī ||
paśyantyādi kramād etau jātau praśnottarātmanā |
tantrāvatāraṃ tanvāte sa .. .. .. .. ghṛkṣayā || (fol. 1r1–3, exp. 3)
End
tad uktaṃ vijñānabhairavabhaṭṭārakaiḥ |
tatra yatra mano yāti bāhye cātyantare pi ca |
tatra tatra śivā na syāt vyāpakatvāt kva yāsyatīti
tatra tatrākṣamārgeṇa caitanyaṃ vyajyate prabhor iti |
nanu sarveśā (!) pi ekan tathā dṛśyate ity ata āha kathañcina (!) vicintayed iti satyaṃ dṛśyate tathā na paśyati na māṃ paśyati kaścanety upaniṣaduktarītyā |
pratyakṣagocaran devaṃ lokaṃ cādhipramāthitaṃ
dṛṣṭvā śati (!) śivaḥ svādū manuktau (!) ṭha (!) śrātiduḥkhita (!) iti tantrāntaroktarītyā dṛśyamānam (!) apyupadeśahīno na paśyati niṣkalaḥ śive buddhyā iti niṣkalaparaśivatādātmyaparokṣānubhavaśāstīgurukaṭākṣavīkṣaṇe truṭitamāyājālaḥ parisphuret paramaśivāhantā vijñānaḥ kathañ cin na vicintayed iti | sarvvatra samabhāvaṃ kathañ cin naśyatīy arthaḥ ||
śivenātirahasyatvād avispaṣṭatayoditaṃ
cidrūpa nātha caraṇā vivṛtaṃ kṣamākṣamacyutaṃ || || (fol. 64r5–10, exp. 65b)
Colophon
iti śrīmatparamayogīndrapuṇyānandaśiṣyāmṛtānandanāthayogīpravara viracitāyāṃ yoginīhṛdayadīpikāyāṃ .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. || || śubham astu || (fol. 64r10–11, exp. 65b)
Microfilm Details
Reel No. C 31/3
Date of Filming 31-12-1975
Exposures 67
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 25-06-2007
Bibliography